Original

तेषां धनूंषि ध्वजवाजिसूतांस्तूणं पताकाश्च निकृत्य बाणैः ।तान्पञ्चभिः स त्वहनत्पृषत्कैः कर्णस्ततः सिंह इवोन्ननाद ॥ १७ ॥

Segmented

तेषाम् धनूंषि ध्वज-वाजि-सूतान् तूणम् पताकाः च निकृत्य बाणैः तान् पञ्चभिः स त्व् अहनत् पृषत्कैः कर्णस् ततः सिंह इव उन्ननाद

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
धनूंषि धनुस् pos=n,g=n,c=2,n=p
ध्वज ध्वज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
सूतान् सूत pos=n,g=m,c=2,n=p
तूणम् तूण pos=n,g=m,c=2,n=s
पताकाः पताका pos=n,g=f,c=2,n=p
pos=i
निकृत्य निकृत् pos=vi
बाणैः बाण pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
त्व् तु pos=i
अहनत् हन् pos=v,p=3,n=s,l=lun
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
कर्णस् कर्ण pos=n,g=m,c=1,n=s
ततः ततस् pos=i
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
उन्ननाद उन्नद् pos=v,p=3,n=s,l=lit