Original

ते पञ्च पाञ्चालरथाः सुरूपैर्वैकर्तनं कर्णमभिद्रवन्तः ।तस्माद्रथाच्च्यावयितुं न शेकुर्धैर्यात्कृतात्मानमिवेन्द्रियाणि ॥ १६ ॥

Segmented

ते पञ्च पाञ्चाल-रथाः सु रूपैः वैकर्तनम् कर्णम् अभिद्रवन्तः तस्माद् रथाच् च्यावयितुम् न शेकुः धैर्यात् कृत-आत्मानम् इव इन्द्रियाणि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सु सु pos=i
रूपैः रूप pos=n,g=m,c=3,n=p
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभिद्रवन्तः अभिद्रु pos=va,g=m,c=1,n=p,f=part
तस्माद् तद् pos=n,g=m,c=5,n=s
रथाच् रथ pos=n,g=m,c=5,n=s
च्यावयितुम् च्यावय् pos=vi
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
कृत कृ pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p