Original

तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च ।कर्णं विनेदुः सहिताः पृषत्कैः संमर्दमानाः सह पार्षतेन ॥ १५ ॥

Segmented

तम् उत्तमौजा जनमेजयः च क्रुद्धौ युधामन्यु-शिखण्डिनौ च कर्णम् विनेदुः सहिताः पृषत्कैः संमर्दमानाः सह पार्षतेन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तमौजा उत्तमौजस् pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
pos=i
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
युधामन्यु युधामन्यु pos=n,comp=y
शिखण्डिनौ शिखण्डिन् pos=n,g=m,c=1,n=d
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विनेदुः विनद् pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
संमर्दमानाः सम्मृद् pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
पार्षतेन पार्षत pos=n,g=m,c=3,n=s