Original

अत्रान्तरे सुमहत्सूतपुत्रश्चक्रे युद्धं सोमकान्संप्रमृद्नन् ।रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास दिशः शरैश्च ॥ १४ ॥

Segmented

अत्र अन्तरे सु महत् सूतपुत्रः चक्रे युद्धम् सोमकान् संप्रमृद्नन् रथ-अश्व-मातङ्ग-गणान् जघान प्रच्छादयामास दिशः शरैः च

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अन्तरे अन्तर pos=n,g=n,c=7,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=2,n=s
सोमकान् सोमक pos=n,g=m,c=2,n=p
संप्रमृद्नन् संप्रमृद् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i