Original

तं भीमसेनोऽनु ययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरम् ।तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विमुक्तौ ॥ १३ ॥

Segmented

तम् भीमसेनो ऽनु ययौ रथेन पृष्ठे रक्षन् पाण्डवम् एक-वीरम् तौ राज-पुत्रौ त्वरितौ रथाभ्याम् कर्णाय याताव् अरिभिः विमुक्तौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽनु अनु pos=i
ययौ या pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
त्वरितौ त्वर् pos=va,g=m,c=1,n=d,f=part
रथाभ्याम् रथ pos=n,g=m,c=3,n=d
कर्णाय कर्ण pos=n,g=m,c=4,n=s
याताव् या pos=va,g=m,c=1,n=d,f=part
अरिभिः अरि pos=n,g=m,c=3,n=p
विमुक्तौ विमुच् pos=va,g=m,c=1,n=d,f=part