Original

विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च ।बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथान्नरांश्च ॥ १२ ॥

Segmented

विस्फार्य गाण्डीवम् अथ उग्र-घोषम् ज्यया समाहत्य तले भृशम् च बाण-अन्धकारम् सहसा एव कृत्वा जघान नाग-अश्व-रथान् नरांः च

Analysis

Word Lemma Parse
विस्फार्य विस्फारय् pos=vi
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
अथ अथ pos=i
उग्र उग्र pos=a,comp=y
घोषम् घोष pos=n,g=n,c=2,n=s
ज्यया ज्या pos=n,g=f,c=3,n=s
समाहत्य समाहन् pos=vi
तले तल pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
pos=i
बाण बाण pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
एव एव pos=i
कृत्वा कृ pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
नरांः नर pos=n,g=m,c=2,n=p
pos=i