Original

ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेर्जगाम ।भये तेषां त्राणमिच्छन्सुबाहुरभ्याहतानां रथयूथपेन ॥ ११ ॥

Segmented

ततः प्रहस्य आशु नर-प्रवीरः रथम् रथेन आधिरथि जगाम भये तेषाम् त्राणम् इच्छन् सु बाहुः अभ्याहतानाम् रथ-यूथपेन

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
आशु आशु pos=i
नर नर pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भये भय pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
त्राणम् त्राण pos=n,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
बाहुः बाहु pos=n,g=m,c=1,n=s
अभ्याहतानाम् अभ्याहन् pos=va,g=m,c=6,n=p,f=part
रथ रथ pos=n,comp=y
यूथपेन यूथप pos=n,g=m,c=3,n=s