Original

मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् ।एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः ॥ ९ ॥

Segmented

मतिम् मतिमताम् श्रेष्ठाः सर्वे प्रब्रूत माचिरम् एवम् गते तु यत् कार्यम् भवेत् कार्य-करम् नृपाः

Analysis

Word Lemma Parse
मतिम् मति pos=n,g=f,c=2,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रब्रूत प्रब्रू pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्य कार्य pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
नृपाः नृप pos=n,g=m,c=8,n=p