Original

पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च ।वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥ ७ ॥

Segmented

पर्यङ्केषु परार्ध्येषु स्पर्ध्य-आस्तरणवत् च वरासनेषु उपविष्टाः सुख-शय्यासु इव अमराः

Analysis

Word Lemma Parse
पर्यङ्केषु पर्यङ्क pos=n,g=m,c=7,n=p
परार्ध्येषु परार्ध्य pos=a,g=m,c=7,n=p
स्पर्ध्य स्पर्ध्य pos=a,comp=y
आस्तरणवत् आस्तरणवत् pos=a,g=m,c=7,n=p
pos=i
वरासनेषु वरासन pos=n,g=n,c=7,n=p
उपविष्टाः उपविश् pos=va,g=m,c=1,n=p,f=part
सुख सुख pos=a,comp=y
शय्यासु शय्या pos=n,g=f,c=7,n=p
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p