Original

लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा ।संध्याकालं समासाद्य प्रत्याहारमकारयत् ॥ ५ ॥

Segmented

लब्धलक्षैः परैः हृष्टैः व्यायच्छद्भिः चिरम् तदा संध्या-कालम् समासाद्य प्रत्याहारम् अकारयत्

Analysis

Word Lemma Parse
लब्धलक्षैः लब्धलक्ष pos=a,g=m,c=3,n=p
परैः पर pos=n,g=m,c=3,n=p
हृष्टैः हृष् pos=va,g=m,c=3,n=p,f=part
व्यायच्छद्भिः व्यायम् pos=va,g=m,c=3,n=p,f=part
चिरम् चिरम् pos=i
तदा तदा pos=i
संध्या संध्या pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
प्रत्याहारम् प्रत्याहार pos=n,g=m,c=2,n=s
अकारयत् कारय् pos=v,p=3,n=s,l=lan