Original

तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत ।देवैरिव यथा स्कन्दः संग्रामे तारकामये ॥ ४६ ॥

Segmented

तव पुत्रैः वृतः कर्णः शुशुभे तत्र भारत देवैः इव यथा स्कन्दः संग्रामे तारका-मये

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
यथा यथा pos=i
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तारका तारका pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s