Original

कर्णोऽपि राजन्संप्राप्य सेनापत्यमरिंदमः ।योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥ ४५ ॥

Segmented

कर्णो ऽपि राजन् सम्प्राप्य सेनापत्यम् अरिंदमः योगम् आज्ञापयामास सूर्यस्य उदयनम् प्रति

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सम्प्राप्य सम्प्राप् pos=vi
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
योगम् योग pos=n,g=m,c=2,n=s
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i