Original

सेनापत्येन राधेयमभिषिच्य सुतस्तव ।अमन्यत तदात्मानं कृतार्थं कालचोदितः ॥ ४४ ॥

Segmented

सेनापत्येन राधेयम् अभिषिच्य सुतस् तव अमन्यत तदा आत्मानम् कृतार्थम् काल-चोदितः

Analysis

Word Lemma Parse
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
अभिषिच्य अभिषिच् pos=vi
सुतस् सुत pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part