Original

अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः ।व्यत्यरिच्यत रूपेण दिवाकर इवापरः ॥ ४३ ॥

Segmented

अभिषिक्तस् तु राधेयः प्रभया सो अमित-प्रभः व्यत्यरिच्यत रूपेण दिवाकर इव अपरः

Analysis

Word Lemma Parse
अभिषिक्तस् अभिषिच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
प्रभया प्रभा pos=n,g=f,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
व्यत्यरिच्यत व्यतिरिच् pos=v,p=3,n=s,l=lan
रूपेण रूप pos=n,g=n,c=3,n=s
दिवाकर दिवाकर pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s