Original

न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः ।आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ॥ ४२ ॥

Segmented

न हि पार्थाः स पाञ्चालाः स्थातुम् शक्तास् ते अग्रतस् आत्त-शस्त्रस्य समरे महा-इन्द्रस्य इव दानवाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
स्थातुम् स्था pos=vi
शक्तास् शक् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i
आत्त आदा pos=va,comp=y,f=part
शस्त्रस्य शस्त्र pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
इव इव pos=i
दानवाः दानव pos=n,g=m,c=1,n=p