Original

न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः ।कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥ ४१ ॥

Segmented

न ह्य् अलम् त्वद्-विसृष्टानाम् शराणाम् ते स केशवाः कृतघ्नाः सूर्य-रश्मीनाम् ज्वलताम् इव दर्शने

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अलम् अलम् pos=i
त्वद् त्वद् pos=n,comp=y
विसृष्टानाम् विसृज् pos=va,g=m,c=6,n=p,f=part
शराणाम् शर pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
केशवाः केशव pos=n,g=m,c=1,n=p
कृतघ्नाः कृतघ्न pos=a,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
रश्मीनाम् रश्मि pos=n,g=m,c=6,n=p
ज्वलताम् ज्वल् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
दर्शने दर्शन pos=n,g=n,c=7,n=s