Original

जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः ।उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥ ४० ॥

Segmented

जहि पार्थान् स पाञ्चालान् राधेय विजयाय नः उद्यन्न् इव सदा भानुस् तमांस्य् उग्रैः गभस्तिभिः

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
राधेय राधेय pos=n,g=m,c=8,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
नः मद् pos=n,g=,c=6,n=p
उद्यन्न् उदि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सदा सदा pos=i
भानुस् भानु pos=n,g=m,c=1,n=s
तमांस्य् तमस् pos=n,g=n,c=2,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p