Original

स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः ।युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ॥ ४ ॥

Segmented

स्वम् अनीकम् अवस्थाप्य बाहु-वीर्ये व्यवस्थितः युद्ध्वा च सु चिरम् कालम् पाण्डवैः सह भारत

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अवस्थाप्य अवस्थापय् pos=vi
बाहु बाहु pos=n,comp=y
वीर्ये वीर्य pos=n,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
युद्ध्वा युध् pos=vi
pos=i
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s