Original

जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे ।इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ ॥ ३९ ॥

Segmented

जय पार्थान् स गोविन्दान् स अनुगान् त्वम् महा-आहवे इति तम् बन्दिनः प्राहुः द्विजाः च भरत-ऋषभ

Analysis

Word Lemma Parse
जय जि pos=v,p=2,n=s,l=lot
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
गोविन्दान् गोविन्द pos=n,g=m,c=2,n=p
pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
बन्दिनः बन्दिन् pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s