Original

तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः ।मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥ ३७ ॥

Segmented

तोय-पूर्णैः विषाणैः च द्वीपि-खड्ग-महा-ऋषभैः मणि-मुक्ता-मयैः च अन्यैः पुण्य-गन्धैः तथा औषधैः

Analysis

Word Lemma Parse
तोय तोय pos=n,comp=y
पूर्णैः पृ pos=va,g=n,c=3,n=p,f=part
विषाणैः विषाण pos=n,g=n,c=3,n=p
pos=i
द्वीपि द्वीपिन् pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
महा महत् pos=a,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
पुण्य पुण्य pos=a,comp=y
गन्धैः गन्ध pos=n,g=n,c=3,n=p
तथा तथा pos=i
औषधैः औषध pos=n,g=n,c=3,n=p