Original

ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा ।दुर्योधनमुखा राजन्राजानो विजयैषिणः ।शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः ॥ ३६ ॥

Segmented

ततो ऽभिषिषिचुस् तूर्णम् विधि-दृष्टेन कर्मणा दुर्योधन-मुखाः राजन् राजानो विजय-एषिणः शातकौम्भ-मयैः कुम्भैः माहेयैः च अभिमन्त्रितैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिषिषिचुस् अभिषिच् pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
राजानो राजन् pos=n,g=m,c=1,n=p
विजय विजय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
शातकौम्भ शातकौम्भ pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
कुम्भैः कुम्भ pos=n,g=m,c=3,n=p
माहेयैः माहेय pos=a,g=m,c=3,n=p
pos=i
अभिमन्त्रितैः अभिमन्त्रय् pos=va,g=m,c=3,n=p,f=part