Original

संजय उवाच ।एवमुक्तो महातेजास्ततो दुर्योधनो नृपः ।उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ।सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ॥ ३५ ॥

Segmented

संजय उवाच एवम् उक्तो महा-तेजाः ततो दुर्योधनो नृपः उत्तस्थौ राजभिः सार्धम् देवैः इव शतक्रतुः सेनापत्येन सत्कर्तुम् कर्णम् स्कन्दम् इव अमराः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
उत्तस्थौ उत्था pos=v,p=3,n=s,l=lit
राजभिः राजन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
सत्कर्तुम् सत्कृ pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p