Original

सेनापतिर्भविष्यामि तवाहं नात्र संशयः ।स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् ॥ ३४ ॥

Segmented

सेनापतिः भविष्यामि ते अहम् न अत्र संशयः स्थिरो भव महा-राज जितान् विद्धि च पाण्डवान्

Analysis

Word Lemma Parse
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जितान् जि pos=va,g=m,c=2,n=p,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p