Original

कर्ण उवाच ।उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ ।जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् ॥ ३३ ॥

Segmented

कर्ण उवाच उक्तम् एतन् मया पूर्वम् गान्धारे तव संनिधौ जेष्यामि पाण्डवान् राजन् स पुत्रान् स जनार्दनान्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
एतन् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
जेष्यामि जि pos=v,p=1,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
जनार्दनान् जनार्दन pos=n,g=m,c=2,n=p