Original

यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा ।व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः ॥ ३२ ॥

Segmented

यथा ह्य् अभ्युदितः सूर्यः प्रतपन् स्वेन तेजसा व्यपोहति तमस् तीव्रम् तथा शत्रून् व्यपोह नः

Analysis

Word Lemma Parse
यथा यथा pos=i
ह्य् हि pos=i
अभ्युदितः अभ्युदि pos=va,g=m,c=1,n=s,f=part
सूर्यः सूर्य pos=n,g=m,c=1,n=s
प्रतपन् प्रतप् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
व्यपोहति व्यपोह् pos=v,p=3,n=s,l=lat
तमस् तमस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
तथा तथा pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
व्यपोह व्यपोह् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p