Original

भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः ।भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह ॥ ३१ ॥

Segmented

भवत्य् अवस्थिते यत् ते पाण्डवा गत-चेतसः भविष्यन्ति सह अमात्याः पाञ्चालैः सृञ्जयैः सह

Analysis

Word Lemma Parse
भवत्य् भवत् pos=a,g=m,c=7,n=s
अवस्थिते अवस्था pos=va,g=m,c=7,n=s,f=part
यत् यत् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
सह सह pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i