Original

अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् ।द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः ।तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् ॥ ३० ॥

Segmented

अवस्थितम् रणे ज्ञात्वा पाण्डवास् त्वाम् महा-रथम् द्रविष्यन्ति स पाञ्चालाः विष्णुम् दृष्ट्वा इव दानवाः तस्मात् त्वम् पुरुष-व्याघ्र प्रकर्षेथा महा-चमूम्

Analysis

Word Lemma Parse
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
ज्ञात्वा ज्ञा pos=vi
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
द्रविष्यन्ति द्रु pos=v,p=3,n=p,l=lrt
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
इव इव pos=i
दानवाः दानव pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रकर्षेथा प्रकृष् pos=v,p=2,n=s,l=vidhilin
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s