Original

तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ ।द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥ ३ ॥

Segmented

तम् अवस्थितम् आज्ञाय पुत्रस् ते भरत-ऋषभ द्रवच् च स्व-बलम् दृष्ट्वा पौरुषेण न्यवारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
द्रवच् द्रु pos=va,g=n,c=2,n=s,f=part
pos=i
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan