Original

देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः ।तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे ।जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् ॥ २९ ॥

Segmented

देवतानाम् यथा स्कन्दः सेनानीः प्रभुः अव्ययः तथा भवान् इमाम् सेनाम् धार्तराष्ट्रीम् बिभर्तु मे जहि शत्रु-गणान् सर्वान् महा-इन्द्रः इव दानवान्

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
यथा यथा pos=i
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
सेनानीः सेनानी pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
धार्तराष्ट्रीम् धार्तराष्ट्र pos=a,g=f,c=2,n=s
बिभर्तु भृ pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
जहि हा pos=v,p=2,n=s,l=lot
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
दानवान् दानव pos=n,g=m,c=2,n=p