Original

स भवान्धुर्यवत्संख्ये धुरमुद्वोढुमर्हसि ।अभिषेचय सेनान्ये स्वयमात्मानमात्मना ॥ २८ ॥

Segmented

स भवान् धुर्य-वत् संख्ये धुरम् उद्वोढुम् अर्हसि अभिषेचय सेनान्ये स्वयम् आत्मानम् आत्मना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
धुर्य धुर्य pos=n,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
धुरम् धुर pos=n,g=m,c=2,n=s
उद्वोढुम् उद्वह् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot
सेनान्ये सेनानी pos=a,g=m,c=4,n=s
स्वयम् स्वयम् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s