Original

भवानेव तु नः शक्तो विजयाय न संशयः ।पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् ॥ २७ ॥

Segmented

भवान् एव तु नः शक्तो विजयाय न संशयः पूर्वम् मध्ये च पश्चाच् च ते एव विदितम् हि तत्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
नः मद् pos=n,g=,c=6,n=p
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
विजयाय विजय pos=n,g=m,c=4,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
पश्चाच् पश्चात् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s