Original

निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम ।त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥ २६ ॥

Segmented

निहताभ्याम् प्रधानाभ्याम् ताभ्याम् अमित-विक्रम त्वद्-समम् समरे योधम् न अन्यम् पश्यामि चिन्तयन्

Analysis

Word Lemma Parse
निहताभ्याम् निहन् pos=va,g=m,c=5,n=d,f=part
प्रधानाभ्याम् प्रधान pos=a,g=m,c=5,n=d
ताभ्याम् तद् pos=n,g=m,c=5,n=d
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
योधम् योध pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part