Original

तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे ।स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥ २५ ॥

Segmented

तेन अपि रक्षिताः पार्थाः शिष्य-त्वात् इह संयुगे स च अपि निहतो वृद्धो धृष्टद्युम्नेन स त्वरम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
शिष्य शिष्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
इह इह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s