Original

हते तस्मिन्महाभागे शरतल्पगते तदा ।त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥ २४ ॥

Segmented

हते तस्मिन् महाभागे शर-तल्प-गते तदा त्वया उक्ते पुरुष-व्याघ्र द्रोणो ह्य् आसीत् पुरःसरः

Analysis

Word Lemma Parse
हते हन् pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
महाभागे महाभाग pos=a,g=m,c=7,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s