Original

न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः ।शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ॥ २३ ॥

Segmented

न्यस्त-शस्त्रे च भवति हतो भीष्मः पितामहः शिखण्डिनम् पुरस्कृत्य फल्गुनेन महा-आहवे

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रे शस्त्र pos=n,g=m,c=7,n=s
pos=i
भवति भवत् pos=a,g=m,c=7,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s