Original

पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे ।रक्षितास्तात भीष्मेण दिवसानि दशैव ह ॥ २२ ॥

Segmented

पितामह-त्वम् सम्प्रेक्ष्य पाण्डु-पुत्राः महा-रणे रक्षितास् तात भीष्मेण दिवसानि दश एव ह

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
रक्षितास् रक्ष् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
दिवसानि दिवस pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i