Original

वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये ।मानितौ च मया वीरौ राधेय वचनात्तव ॥ २१ ॥

Segmented

वृद्धौ च तौ महा-इष्वासौ स अपेक्षौ च धनंजये मानितौ च मया वीरौ राधेय वचनात् तव

Analysis

Word Lemma Parse
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
pos=i
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
pos=i
अपेक्षौ अपेक्षा pos=n,g=m,c=1,n=d
pos=i
धनंजये धनंजय pos=n,g=m,c=7,n=s
मानितौ मानय् pos=va,g=m,c=1,n=d,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
राधेय राधेय pos=n,g=m,c=8,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s