Original

भीष्मद्रोणावतिरथौ हतौ सेनापती मम ।सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥ २० ॥

Segmented

भीष्म-द्रोणौ अतिरथौ हतौ सेनापती मम सेनापतिः भवान् अस्तु ताभ्याम् द्रविणवत्तरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
अतिरथौ अतिरथ pos=n,g=m,c=1,n=d
हतौ हन् pos=va,g=m,c=1,n=d,f=part
सेनापती सेनापति pos=n,g=m,c=1,n=d
मम मद् pos=n,g=,c=6,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ताभ्याम् तद् pos=n,g=m,c=5,n=d
द्रविणवत्तरः द्रविणवत्तर pos=a,g=m,c=1,n=s