Original

द्रवमाणे महाराज कौरवाणां बले तथा ।व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह ॥ २ ॥

Segmented

द्रवमाणे महा-राज कौरवाणाम् बले तथा व्यूह्य पार्थः स्वकम् सैन्यम् अतिष्ठद् भ्रातृभिः सह

Analysis

Word Lemma Parse
द्रवमाणे द्रु pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
बले बल pos=n,g=n,c=7,n=s
तथा तथा pos=i
व्यूह्य व्यूह् pos=vi
पार्थः पार्थ pos=n,g=m,c=1,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i