Original

श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते ।भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥ १९ ॥

Segmented

श्रुत्वा यथेष्टम् च कुरु वीर यत् तव रोचते भवान् प्राज्ञतमो नित्यम् मम च एव परा गतिः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
वीर वीर pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
प्राज्ञतमो प्राज्ञतम pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s