Original

कर्ण जानामि ते वीर्यं सौहृदं च परं मयि ।तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥ १८ ॥

Segmented

कर्ण जानामि ते वीर्यम् सौहृदम् च परम् मयि तथा अपि त्वाम् महा-बाहो प्रवक्ष्यामि हितम् वचः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=8,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
सौहृदम् सौहृद pos=n,g=n,c=2,n=s
pos=i
परम् पर pos=n,g=n,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
तथा तथा pos=i
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s