Original

स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः ।दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥ १७ ॥

Segmented

स्वम् मनः समवस्थाप्य बाहु-वीर्यम् उपाश्रितः दुर्योधनो महा-राज राधेयम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
समवस्थाप्य समवस्थापय् pos=vi
बाहु बाहु pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan