Original

ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा ।प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् ॥ १६ ॥

Segmented

ततो दुर्योधनः प्रीतः प्रियम् श्रुत्वा वचस् तदा प्रीति-संस्कार-संयुक्तम् तथ्यम् आत्म-हितम् शुभम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचस् वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
प्रीति प्रीति pos=n,comp=y
संस्कार संस्कार pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s