Original

ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् ।कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥ १५ ॥

Segmented

ते वयम् प्रवरम् नॄणाम् सर्वैः गुण-गणैः युतम् कर्णम् सेनापतिम् कृत्वा प्रमथिष्यामहे रिपून्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
नॄणाम् नृ pos=n,g=,c=6,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुण गुण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युतम् युत pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रमथिष्यामहे प्रमथ् pos=v,p=1,n=p,l=lrt
रिपून् रिपु pos=n,g=m,c=2,n=p