Original

न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति ।सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ॥ १४ ॥

Segmented

न त्व् एव कार्यम् नैराश्यम् अस्माभिः विजयम् प्रति सु नीतैः इह सर्व-अर्थैः दैवम् अप्य् अनुलोम्यते

Analysis

Word Lemma Parse
pos=i
त्व् तु pos=i
एव एव pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
नैराश्यम् नैराश्य pos=n,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
विजयम् विजय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
सु सु pos=i
नीतैः नी pos=va,g=m,c=3,n=p,f=part
इह इह pos=i
सर्व सर्व pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
दैवम् दैव pos=n,g=n,c=1,n=s
अप्य् अपि pos=i
अनुलोम्यते अनुलोमय् pos=v,p=3,n=s,l=lat