Original

लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः ।नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ॥ १३ ॥

Segmented

लोक-प्रवीराः ये ऽस्माकम् देव-कल्पाः महा-रथाः नीतिमन्तस् तथा युक्ता दक्षा रक्ताः च ते हताः

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽस्माकम् मद् pos=n,g=,c=6,n=p
देव देव pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
नीतिमन्तस् नीतिमत् pos=a,g=m,c=1,n=p
तथा तथा pos=i
युक्ता युक्त pos=a,g=m,c=1,n=p
दक्षा दक्ष pos=a,g=m,c=1,n=p
रक्ताः रञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part