Original

रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः ।उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः ॥ १२ ॥

Segmented

रागो योगस् तथा दाक्ष्यम् नयः च इति अर्थ-साधकाः उपायाः पण्डितैः प्रोक्ताः सर्वे दैव-समाश्रिताः

Analysis

Word Lemma Parse
रागो राग pos=n,g=m,c=1,n=s
योगस् योग pos=n,g=m,c=1,n=s
तथा तथा pos=i
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=1,n=s
नयः नय pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
अर्थ अर्थ pos=n,comp=y
साधकाः साधक pos=a,g=m,c=1,n=p
उपायाः उपाय pos=n,g=m,c=1,n=p
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
दैव दैव pos=n,comp=y
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part