Original

तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् ।समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः ।आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ॥ ११ ॥

Segmented

तेषाम् निशाम्य इङ्गितानि युद्धे प्राणाञ् जुहूषताम् समुद्वीक्ष्य मुखम् राज्ञो बाल-अर्क-सम-वर्चस् आचार्य-पुत्रः मेधावी वाक्य-ज्ञः वाक्यम् आददे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
निशाम्य निशामय् pos=vi
इङ्गितानि इङ्गित pos=n,g=n,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्राणाञ् प्राण pos=n,g=m,c=2,n=p
जुहूषताम् जुहूष् pos=va,g=m,c=6,n=p,f=part
समुद्वीक्ष्य समुद्वीक्ष् pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
बाल बाल pos=a,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=6,n=s
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit