Original

संजय उवाच ।हते द्रोणे महेष्वासे तस्मिन्नहनि भारत ।कृते च मोघसंकल्पे द्रोणपुत्रे महारथे ॥ १ ॥

Segmented

संजय उवाच हते द्रोणे महा-इष्वासे तस्मिन्न् अहनि भारत कृते च मोघ-संकल्पे द्रोणपुत्रे महा-रथे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
pos=i
मोघ मोघ pos=a,comp=y
संकल्पे संकल्प pos=n,g=m,c=7,n=s
द्रोणपुत्रे द्रोणपुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s