Original

तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् ।व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥ ९ ॥

Segmented

ताम् कुरूणाम् प्रवितताम् शस्त्र-वृष्टिम् समुद्यताम् व्यधमत् पाण्डवो बाणैस् तमः सूर्य इव अंशुभिः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रवितताम् प्रवितन् pos=va,g=f,c=2,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
समुद्यताम् समुद्यम् pos=va,g=f,c=2,n=s,f=part
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
बाणैस् बाण pos=n,g=m,c=3,n=p
तमः तमस् pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुभिः अंशु pos=n,g=m,c=3,n=p